A 838-39 Devīrahasya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 838/39
Title: Devīrahasya
Dimensions: 29.5 x 11.5 cm x 34 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/1989
Remarks:
Reel No. A 838-39 Inventory No.: 18503
Title Devīrahasya
Remarks ascribed to the Rudrayāmala
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 29.5 x 11.5 cm
Folios 34
Lines per Folio 9
Foliation figures on the verso; in the upper left-hand margin under the abbreviation rudrayā. and in the lower right-hand marign under the word śiva
Place of Deposit NAK
Accession No. 5/1989
Manuscript Features
rudrayāmalīyaṃ devīrahasya
patalāḥ 1-14
Exp. 2 has been microfilmed twice.
Excerpts
Beginning
śrīgurugaṇeśasarasvatībhyo namaḥ || ||
śrībhairava uvāca ||
adhunā devi vakṣye haṃ rahasyaṃ paramādbhutaṃ ||
yat tat sarvveṣu taṃtreṣu yāmalādiṣu bhāṣitaṃ || 1 ||
purā devīrahasyāsya⟨ṃ⟩ taṃtraṃ maṃtro tra vigrahaṃ ||
tattvaṃ śrīṣoḍaśākṣaryyā sarvasvaṃ †maya† pārvati || (fol. 1v1–2)
End
etair vihīno maṃtro sti niṣphalo viprakārakaḥ ||
mamāpi devi kiṃ vakṣye puna kṣudreṣu jaṃtuṣu ||
ity †eya† paṭalo guhyaḥ chaṃdāṃsi parameśvari ||
gopanīyo mahāvīrair ī(!)ty ājñā parameśvari || || (34v5–7)
Colophon
iti śrīrudrayāmale devīrahasyataṃtre ṛcchandonirṇaye(!)nāma caturddaśaḥ paṭalaḥ || 4 || ||
pustake likhitā maṃtrā narā lokā japaṃti ye ||
sa jīve pi bhavej cāṇḍālo mṛte [[pi]] nārakī dhruvam || (fol. 34v7–9)
Microfilm Details
Reel No. A 838/39
Date of Filming 19-07-1986
Exposures 38
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 30-04-2009
Bibliography