A 838-39 Devīrahasya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 838/39
Title: Devīrahasya
Dimensions: 29.5 x 11.5 cm x 34 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/1989
Remarks:


Reel No. A 838-39 Inventory No.: 18503

Title Devīrahasya

Remarks ascribed to the Rudrayāmala

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.5 x 11.5 cm

Folios 34

Lines per Folio 9

Foliation figures on the verso; in the upper left-hand margin under the abbreviation rudrayā. and in the lower right-hand marign under the word śiva

Place of Deposit NAK

Accession No. 5/1989

Manuscript Features

rudrayāmalīyaṃ devīrahasya

patalāḥ 1-14

Exp. 2 has been microfilmed twice.

Excerpts

Beginning

śrīgurugaṇeśasarasvatībhyo namaḥ ||     ||

śrībhairava uvāca ||

adhunā devi vakṣye haṃ rahasyaṃ paramādbhutaṃ ||

yat tat sarvveṣu taṃtreṣu yāmalādiṣu bhāṣitaṃ || 1 ||

purā devīrahasyāsya⟨ṃ⟩ taṃtraṃ maṃtro tra vigrahaṃ ||

tattvaṃ śrīṣoḍaśākṣaryyā sarvasvaṃ †maya† pārvati || (fol. 1v1–2)

End

etair vihīno maṃtro sti niṣphalo viprakārakaḥ ||

mamāpi devi kiṃ vakṣye puna kṣudreṣu jaṃtuṣu ||

ity †eya† paṭalo guhyaḥ chaṃdāṃsi parameśvari ||

gopanīyo mahāvīrair ī(!)ty ājñā parameśvari ||     || (34v5–7)

Colophon

iti śrīrudrayāmale devīrahasyataṃtre ṛcchandonirṇaye(!)nāma caturddaśaḥ paṭalaḥ || 4 ||      ||

pustake likhitā maṃtrā narā lokā japaṃti ye ||

sa jīve pi bhavej cāṇḍālo mṛte [[pi]] nārakī dhruvam || (fol. 34v7–9)

Microfilm Details

Reel No. A 838/39

Date of Filming 19-07-1986

Exposures 38

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 30-04-2009

Bibliography